Declension table of ?kṣepāyitavyā

Deva

FeminineSingularDualPlural
Nominativekṣepāyitavyā kṣepāyitavye kṣepāyitavyāḥ
Vocativekṣepāyitavye kṣepāyitavye kṣepāyitavyāḥ
Accusativekṣepāyitavyām kṣepāyitavye kṣepāyitavyāḥ
Instrumentalkṣepāyitavyayā kṣepāyitavyābhyām kṣepāyitavyābhiḥ
Dativekṣepāyitavyāyai kṣepāyitavyābhyām kṣepāyitavyābhyaḥ
Ablativekṣepāyitavyāyāḥ kṣepāyitavyābhyām kṣepāyitavyābhyaḥ
Genitivekṣepāyitavyāyāḥ kṣepāyitavyayoḥ kṣepāyitavyānām
Locativekṣepāyitavyāyām kṣepāyitavyayoḥ kṣepāyitavyāsu

Adverb -kṣepāyitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria