Declension table of ?kṣepāyamāṇā

Deva

FeminineSingularDualPlural
Nominativekṣepāyamāṇā kṣepāyamāṇe kṣepāyamāṇāḥ
Vocativekṣepāyamāṇe kṣepāyamāṇe kṣepāyamāṇāḥ
Accusativekṣepāyamāṇām kṣepāyamāṇe kṣepāyamāṇāḥ
Instrumentalkṣepāyamāṇayā kṣepāyamāṇābhyām kṣepāyamāṇābhiḥ
Dativekṣepāyamāṇāyai kṣepāyamāṇābhyām kṣepāyamāṇābhyaḥ
Ablativekṣepāyamāṇāyāḥ kṣepāyamāṇābhyām kṣepāyamāṇābhyaḥ
Genitivekṣepāyamāṇāyāḥ kṣepāyamāṇayoḥ kṣepāyamāṇānām
Locativekṣepāyamāṇāyām kṣepāyamāṇayoḥ kṣepāyamāṇāsu

Adverb -kṣepāyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria