Declension table of ?kṣepitavatī

Deva

FeminineSingularDualPlural
Nominativekṣepitavatī kṣepitavatyau kṣepitavatyaḥ
Vocativekṣepitavati kṣepitavatyau kṣepitavatyaḥ
Accusativekṣepitavatīm kṣepitavatyau kṣepitavatīḥ
Instrumentalkṣepitavatyā kṣepitavatībhyām kṣepitavatībhiḥ
Dativekṣepitavatyai kṣepitavatībhyām kṣepitavatībhyaḥ
Ablativekṣepitavatyāḥ kṣepitavatībhyām kṣepitavatībhyaḥ
Genitivekṣepitavatyāḥ kṣepitavatyoḥ kṣepitavatīnām
Locativekṣepitavatyām kṣepitavatyoḥ kṣepitavatīṣu

Compound kṣepitavati - kṣepitavatī -

Adverb -kṣepitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria