Conjugation tables of kṣan

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkṣaṇomi kṣaṇvaḥ kṣaṇuvaḥ kṣaṇmaḥ kṣaṇumaḥ
Secondkṣaṇoṣi kṣaṇuthaḥ kṣaṇutha
Thirdkṣaṇoti kṣaṇutaḥ kṣaṇvanti


MiddleSingularDualPlural
Firstkṣaṇve kṣaṇvahe kṣaṇuvahe kṣaṇmahe kṣaṇumahe
Secondkṣaṇuṣe kṣaṇvāthe kṣaṇudhve
Thirdkṣaṇute kṣaṇvāte kṣaṇvate


PassiveSingularDualPlural
Firstkṣanye kṣanyāvahe kṣanyāmahe
Secondkṣanyase kṣanyethe kṣanyadhve
Thirdkṣanyate kṣanyete kṣanyante


Imperfect

ActiveSingularDualPlural
Firstakṣaṇavam akṣaṇva akṣaṇuva akṣaṇma akṣaṇuma
Secondakṣaṇoḥ akṣaṇutam akṣaṇuta
Thirdakṣaṇot akṣaṇutām akṣaṇvan


MiddleSingularDualPlural
Firstakṣaṇvi akṣaṇvahi akṣaṇuvahi akṣaṇmahi akṣaṇumahi
Secondakṣaṇuthāḥ akṣaṇvāthām akṣaṇudhvam
Thirdakṣaṇuta akṣaṇvātām akṣaṇvata


PassiveSingularDualPlural
Firstakṣanye akṣanyāvahi akṣanyāmahi
Secondakṣanyathāḥ akṣanyethām akṣanyadhvam
Thirdakṣanyata akṣanyetām akṣanyanta


Optative

ActiveSingularDualPlural
Firstkṣaṇuyām kṣaṇuyāva kṣaṇuyāma
Secondkṣaṇuyāḥ kṣaṇuyātam kṣaṇuyāta
Thirdkṣaṇuyāt kṣaṇuyātām kṣaṇuyuḥ


MiddleSingularDualPlural
Firstkṣaṇvīya kṣaṇvīvahi kṣaṇvīmahi
Secondkṣaṇvīthāḥ kṣaṇvīyāthām kṣaṇvīdhvam
Thirdkṣaṇvīta kṣaṇvīyātām kṣaṇvīran


PassiveSingularDualPlural
Firstkṣanyeya kṣanyevahi kṣanyemahi
Secondkṣanyethāḥ kṣanyeyāthām kṣanyedhvam
Thirdkṣanyeta kṣanyeyātām kṣanyeran


Imperative

ActiveSingularDualPlural
Firstkṣaṇavāni kṣaṇavāva kṣaṇavāma
Secondkṣaṇu kṣaṇutam kṣaṇuta
Thirdkṣaṇotu kṣaṇutām kṣaṇvantu


MiddleSingularDualPlural
Firstkṣaṇavai kṣaṇavāvahai kṣaṇavāmahai
Secondkṣaṇuṣva kṣaṇvāthām kṣaṇudhvam
Thirdkṣaṇutām kṣaṇvātām kṣaṇvatām


PassiveSingularDualPlural
Firstkṣanyai kṣanyāvahai kṣanyāmahai
Secondkṣanyasva kṣanyethām kṣanyadhvam
Thirdkṣanyatām kṣanyetām kṣanyantām


Future

ActiveSingularDualPlural
Firstkṣaniṣyāmi kṣaniṣyāvaḥ kṣaniṣyāmaḥ
Secondkṣaniṣyasi kṣaniṣyathaḥ kṣaniṣyatha
Thirdkṣaniṣyati kṣaniṣyataḥ kṣaniṣyanti


MiddleSingularDualPlural
Firstkṣaniṣye kṣaniṣyāvahe kṣaniṣyāmahe
Secondkṣaniṣyase kṣaniṣyethe kṣaniṣyadhve
Thirdkṣaniṣyate kṣaniṣyete kṣaniṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkṣanitāsmi kṣanitāsvaḥ kṣanitāsmaḥ
Secondkṣanitāsi kṣanitāsthaḥ kṣanitāstha
Thirdkṣanitā kṣanitārau kṣanitāraḥ


Perfect

ActiveSingularDualPlural
Firstcakṣāna cakṣana cakṣaniva cakṣanima
Secondcakṣanitha cakṣanathuḥ cakṣana
Thirdcakṣāna cakṣanatuḥ cakṣanuḥ


MiddleSingularDualPlural
Firstcakṣane cakṣanivahe cakṣanimahe
Secondcakṣaniṣe cakṣanāthe cakṣanidhve
Thirdcakṣane cakṣanāte cakṣanire


Aorist

ActiveSingularDualPlural
Firstakṣaniṣam akṣaniṣva akṣaniṣma
Secondakṣanīḥ akṣaniṣṭam akṣaniṣṭa
Thirdakṣanīt akṣaniṣṭām akṣaniṣuḥ


MiddleSingularDualPlural
Firstakṣaniṣi akṣaniṣvahi akṣaniṣmahi
Secondakṣaniṣṭhāḥ akṣaniṣāthām akṣanidhvam
Thirdakṣaniṣṭa akṣaniṣātām akṣaniṣata


Injunctive

ActiveSingularDualPlural
Firstkṣaniṣam kṣaniṣva kṣaniṣma
Secondkṣanīḥ kṣaniṣṭam kṣaniṣṭa
Thirdkṣanīt kṣaniṣṭām kṣaniṣuḥ


MiddleSingularDualPlural
Firstkṣaniṣi kṣaniṣvahi kṣaniṣmahi
Secondkṣaniṣṭhāḥ kṣaniṣāthām kṣanidhvam
Thirdkṣaniṣṭa kṣaniṣātām kṣaniṣata


Benedictive

ActiveSingularDualPlural
Firstkṣaṇyāsam kṣaṇyāsva kṣaṇyāsma
Secondkṣaṇyāḥ kṣaṇyāstam kṣaṇyāsta
Thirdkṣaṇyāt kṣaṇyāstām kṣaṇyāsuḥ

Participles

Past Passive Participle
kṣata m. n. kṣatā f.

Past Active Participle
kṣatavat m. n. kṣatavatī f.

Present Active Participle
kṣaṇvat m. n. kṣaṇvatī f.

Present Middle Participle
kṣaṇvāna m. n. kṣaṇvānā f.

Present Passive Participle
kṣanyamāna m. n. kṣanyamānā f.

Future Active Participle
kṣaniṣyat m. n. kṣaniṣyantī f.

Future Middle Participle
kṣaniṣyamāṇa m. n. kṣaniṣyamāṇā f.

Future Passive Participle
kṣanitavya m. n. kṣanitavyā f.

Future Passive Participle
kṣāṇya m. n. kṣāṇyā f.

Future Passive Participle
kṣananīya m. n. kṣananīyā f.

Perfect Active Participle
cakṣaṇvas m. n. cakṣanuṣī f.

Perfect Middle Participle
cakṣanāna m. n. cakṣanānā f.

Indeclinable forms

Infinitive
kṣanitum

Absolutive
kṣanitvā

Absolutive
kṣatvā

Absolutive
-kṣaya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria