Declension table of ?kṣaniṣyantī

Deva

FeminineSingularDualPlural
Nominativekṣaniṣyantī kṣaniṣyantyau kṣaniṣyantyaḥ
Vocativekṣaniṣyanti kṣaniṣyantyau kṣaniṣyantyaḥ
Accusativekṣaniṣyantīm kṣaniṣyantyau kṣaniṣyantīḥ
Instrumentalkṣaniṣyantyā kṣaniṣyantībhyām kṣaniṣyantībhiḥ
Dativekṣaniṣyantyai kṣaniṣyantībhyām kṣaniṣyantībhyaḥ
Ablativekṣaniṣyantyāḥ kṣaniṣyantībhyām kṣaniṣyantībhyaḥ
Genitivekṣaniṣyantyāḥ kṣaniṣyantyoḥ kṣaniṣyantīnām
Locativekṣaniṣyantyām kṣaniṣyantyoḥ kṣaniṣyantīṣu

Compound kṣaniṣyanti - kṣaniṣyantī -

Adverb -kṣaniṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria