Declension table of ?kṣatā

Deva

FeminineSingularDualPlural
Nominativekṣatā kṣate kṣatāḥ
Vocativekṣate kṣate kṣatāḥ
Accusativekṣatām kṣate kṣatāḥ
Instrumentalkṣatayā kṣatābhyām kṣatābhiḥ
Dativekṣatāyai kṣatābhyām kṣatābhyaḥ
Ablativekṣatāyāḥ kṣatābhyām kṣatābhyaḥ
Genitivekṣatāyāḥ kṣatayoḥ kṣatānām
Locativekṣatāyām kṣatayoḥ kṣatāsu

Adverb -kṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria