Declension table of ?kṣaṇvat

Deva

NeuterSingularDualPlural
Nominativekṣaṇvat kṣaṇvantī kṣaṇvatī kṣaṇvanti
Vocativekṣaṇvat kṣaṇvantī kṣaṇvatī kṣaṇvanti
Accusativekṣaṇvat kṣaṇvantī kṣaṇvatī kṣaṇvanti
Instrumentalkṣaṇvatā kṣaṇvadbhyām kṣaṇvadbhiḥ
Dativekṣaṇvate kṣaṇvadbhyām kṣaṇvadbhyaḥ
Ablativekṣaṇvataḥ kṣaṇvadbhyām kṣaṇvadbhyaḥ
Genitivekṣaṇvataḥ kṣaṇvatoḥ kṣaṇvatām
Locativekṣaṇvati kṣaṇvatoḥ kṣaṇvatsu

Adverb -kṣaṇvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria