Declension table of ?kṣaṇvānā

Deva

FeminineSingularDualPlural
Nominativekṣaṇvānā kṣaṇvāne kṣaṇvānāḥ
Vocativekṣaṇvāne kṣaṇvāne kṣaṇvānāḥ
Accusativekṣaṇvānām kṣaṇvāne kṣaṇvānāḥ
Instrumentalkṣaṇvānayā kṣaṇvānābhyām kṣaṇvānābhiḥ
Dativekṣaṇvānāyai kṣaṇvānābhyām kṣaṇvānābhyaḥ
Ablativekṣaṇvānāyāḥ kṣaṇvānābhyām kṣaṇvānābhyaḥ
Genitivekṣaṇvānāyāḥ kṣaṇvānayoḥ kṣaṇvānānām
Locativekṣaṇvānāyām kṣaṇvānayoḥ kṣaṇvānāsu

Adverb -kṣaṇvānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria