Declension table of ?kṣaniṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekṣaniṣyamāṇā kṣaniṣyamāṇe kṣaniṣyamāṇāḥ
Vocativekṣaniṣyamāṇe kṣaniṣyamāṇe kṣaniṣyamāṇāḥ
Accusativekṣaniṣyamāṇām kṣaniṣyamāṇe kṣaniṣyamāṇāḥ
Instrumentalkṣaniṣyamāṇayā kṣaniṣyamāṇābhyām kṣaniṣyamāṇābhiḥ
Dativekṣaniṣyamāṇāyai kṣaniṣyamāṇābhyām kṣaniṣyamāṇābhyaḥ
Ablativekṣaniṣyamāṇāyāḥ kṣaniṣyamāṇābhyām kṣaniṣyamāṇābhyaḥ
Genitivekṣaniṣyamāṇāyāḥ kṣaniṣyamāṇayoḥ kṣaniṣyamāṇānām
Locativekṣaniṣyamāṇāyām kṣaniṣyamāṇayoḥ kṣaniṣyamāṇāsu

Adverb -kṣaniṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria