Declension table of ?kṣanyamānā

Deva

FeminineSingularDualPlural
Nominativekṣanyamānā kṣanyamāne kṣanyamānāḥ
Vocativekṣanyamāne kṣanyamāne kṣanyamānāḥ
Accusativekṣanyamānām kṣanyamāne kṣanyamānāḥ
Instrumentalkṣanyamānayā kṣanyamānābhyām kṣanyamānābhiḥ
Dativekṣanyamānāyai kṣanyamānābhyām kṣanyamānābhyaḥ
Ablativekṣanyamānāyāḥ kṣanyamānābhyām kṣanyamānābhyaḥ
Genitivekṣanyamānāyāḥ kṣanyamānayoḥ kṣanyamānānām
Locativekṣanyamānāyām kṣanyamānayoḥ kṣanyamānāsu

Adverb -kṣanyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria