Declension table of ?cakṣaṇvas

Deva

NeuterSingularDualPlural
Nominativecakṣaṇvat cakṣaṇuṣī cakṣaṇvāṃsi
Vocativecakṣaṇvat cakṣaṇuṣī cakṣaṇvāṃsi
Accusativecakṣaṇvat cakṣaṇuṣī cakṣaṇvāṃsi
Instrumentalcakṣaṇuṣā cakṣaṇvadbhyām cakṣaṇvadbhiḥ
Dativecakṣaṇuṣe cakṣaṇvadbhyām cakṣaṇvadbhyaḥ
Ablativecakṣaṇuṣaḥ cakṣaṇvadbhyām cakṣaṇvadbhyaḥ
Genitivecakṣaṇuṣaḥ cakṣaṇuṣoḥ cakṣaṇuṣām
Locativecakṣaṇuṣi cakṣaṇuṣoḥ cakṣaṇvatsu

Compound cakṣaṇvat -

Adverb -cakṣaṇvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria