Declension table of ?kṣaṇvat

Deva

MasculineSingularDualPlural
Nominativekṣaṇvan kṣaṇvantau kṣaṇvantaḥ
Vocativekṣaṇvan kṣaṇvantau kṣaṇvantaḥ
Accusativekṣaṇvantam kṣaṇvantau kṣaṇvataḥ
Instrumentalkṣaṇvatā kṣaṇvadbhyām kṣaṇvadbhiḥ
Dativekṣaṇvate kṣaṇvadbhyām kṣaṇvadbhyaḥ
Ablativekṣaṇvataḥ kṣaṇvadbhyām kṣaṇvadbhyaḥ
Genitivekṣaṇvataḥ kṣaṇvatoḥ kṣaṇvatām
Locativekṣaṇvati kṣaṇvatoḥ kṣaṇvatsu

Compound kṣaṇvat -

Adverb -kṣaṇvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria