Declension table of ?cakṣanuṣī

Deva

FeminineSingularDualPlural
Nominativecakṣanuṣī cakṣanuṣyau cakṣanuṣyaḥ
Vocativecakṣanuṣi cakṣanuṣyau cakṣanuṣyaḥ
Accusativecakṣanuṣīm cakṣanuṣyau cakṣanuṣīḥ
Instrumentalcakṣanuṣyā cakṣanuṣībhyām cakṣanuṣībhiḥ
Dativecakṣanuṣyai cakṣanuṣībhyām cakṣanuṣībhyaḥ
Ablativecakṣanuṣyāḥ cakṣanuṣībhyām cakṣanuṣībhyaḥ
Genitivecakṣanuṣyāḥ cakṣanuṣyoḥ cakṣanuṣīṇām
Locativecakṣanuṣyām cakṣanuṣyoḥ cakṣanuṣīṣu

Compound cakṣanuṣi - cakṣanuṣī -

Adverb -cakṣanuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria