Declension table of ?kṣanyamāna

Deva

NeuterSingularDualPlural
Nominativekṣanyamānam kṣanyamāne kṣanyamānāni
Vocativekṣanyamāna kṣanyamāne kṣanyamānāni
Accusativekṣanyamānam kṣanyamāne kṣanyamānāni
Instrumentalkṣanyamānena kṣanyamānābhyām kṣanyamānaiḥ
Dativekṣanyamānāya kṣanyamānābhyām kṣanyamānebhyaḥ
Ablativekṣanyamānāt kṣanyamānābhyām kṣanyamānebhyaḥ
Genitivekṣanyamānasya kṣanyamānayoḥ kṣanyamānānām
Locativekṣanyamāne kṣanyamānayoḥ kṣanyamāneṣu

Compound kṣanyamāna -

Adverb -kṣanyamānam -kṣanyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria