Declension table of ?kṣananīya

Deva

NeuterSingularDualPlural
Nominativekṣananīyam kṣananīye kṣananīyāni
Vocativekṣananīya kṣananīye kṣananīyāni
Accusativekṣananīyam kṣananīye kṣananīyāni
Instrumentalkṣananīyena kṣananīyābhyām kṣananīyaiḥ
Dativekṣananīyāya kṣananīyābhyām kṣananīyebhyaḥ
Ablativekṣananīyāt kṣananīyābhyām kṣananīyebhyaḥ
Genitivekṣananīyasya kṣananīyayoḥ kṣananīyānām
Locativekṣananīye kṣananīyayoḥ kṣananīyeṣu

Compound kṣananīya -

Adverb -kṣananīyam -kṣananīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria