Declension table of ?kṣaniṣyat

Deva

MasculineSingularDualPlural
Nominativekṣaniṣyan kṣaniṣyantau kṣaniṣyantaḥ
Vocativekṣaniṣyan kṣaniṣyantau kṣaniṣyantaḥ
Accusativekṣaniṣyantam kṣaniṣyantau kṣaniṣyataḥ
Instrumentalkṣaniṣyatā kṣaniṣyadbhyām kṣaniṣyadbhiḥ
Dativekṣaniṣyate kṣaniṣyadbhyām kṣaniṣyadbhyaḥ
Ablativekṣaniṣyataḥ kṣaniṣyadbhyām kṣaniṣyadbhyaḥ
Genitivekṣaniṣyataḥ kṣaniṣyatoḥ kṣaniṣyatām
Locativekṣaniṣyati kṣaniṣyatoḥ kṣaniṣyatsu

Compound kṣaniṣyat -

Adverb -kṣaniṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria