Declension table of ?kṣāṇya

Deva

MasculineSingularDualPlural
Nominativekṣāṇyaḥ kṣāṇyau kṣāṇyāḥ
Vocativekṣāṇya kṣāṇyau kṣāṇyāḥ
Accusativekṣāṇyam kṣāṇyau kṣāṇyān
Instrumentalkṣāṇyena kṣāṇyābhyām kṣāṇyaiḥ kṣāṇyebhiḥ
Dativekṣāṇyāya kṣāṇyābhyām kṣāṇyebhyaḥ
Ablativekṣāṇyāt kṣāṇyābhyām kṣāṇyebhyaḥ
Genitivekṣāṇyasya kṣāṇyayoḥ kṣāṇyānām
Locativekṣāṇye kṣāṇyayoḥ kṣāṇyeṣu

Compound kṣāṇya -

Adverb -kṣāṇyam -kṣāṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria