Conjugation tables of daṇḍa

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdaṇḍayāmi daṇḍayāvaḥ daṇḍayāmaḥ
Seconddaṇḍayasi daṇḍayathaḥ daṇḍayatha
Thirddaṇḍayati daṇḍayataḥ daṇḍayanti


PassiveSingularDualPlural
Firstdaṇḍye daṇḍyāvahe daṇḍyāmahe
Seconddaṇḍyase daṇḍyethe daṇḍyadhve
Thirddaṇḍyate daṇḍyete daṇḍyante


Imperfect

ActiveSingularDualPlural
Firstadaṇḍayam adaṇḍayāva adaṇḍayāma
Secondadaṇḍayaḥ adaṇḍayatam adaṇḍayata
Thirdadaṇḍayat adaṇḍayatām adaṇḍayan


PassiveSingularDualPlural
Firstadaṇḍye adaṇḍyāvahi adaṇḍyāmahi
Secondadaṇḍyathāḥ adaṇḍyethām adaṇḍyadhvam
Thirdadaṇḍyata adaṇḍyetām adaṇḍyanta


Optative

ActiveSingularDualPlural
Firstdaṇḍayeyam daṇḍayeva daṇḍayema
Seconddaṇḍayeḥ daṇḍayetam daṇḍayeta
Thirddaṇḍayet daṇḍayetām daṇḍayeyuḥ


PassiveSingularDualPlural
Firstdaṇḍyeya daṇḍyevahi daṇḍyemahi
Seconddaṇḍyethāḥ daṇḍyeyāthām daṇḍyedhvam
Thirddaṇḍyeta daṇḍyeyātām daṇḍyeran


Imperative

ActiveSingularDualPlural
Firstdaṇḍayāni daṇḍayāva daṇḍayāma
Seconddaṇḍaya daṇḍayatam daṇḍayata
Thirddaṇḍayatu daṇḍayatām daṇḍayantu


PassiveSingularDualPlural
Firstdaṇḍyai daṇḍyāvahai daṇḍyāmahai
Seconddaṇḍyasva daṇḍyethām daṇḍyadhvam
Thirddaṇḍyatām daṇḍyetām daṇḍyantām


Future

ActiveSingularDualPlural
Firstdaṇḍayiṣyāmi daṇḍayiṣyāvaḥ daṇḍayiṣyāmaḥ
Seconddaṇḍayiṣyasi daṇḍayiṣyathaḥ daṇḍayiṣyatha
Thirddaṇḍayiṣyati daṇḍayiṣyataḥ daṇḍayiṣyanti


MiddleSingularDualPlural
Firstdaṇḍayiṣye daṇḍayiṣyāvahe daṇḍayiṣyāmahe
Seconddaṇḍayiṣyase daṇḍayiṣyethe daṇḍayiṣyadhve
Thirddaṇḍayiṣyate daṇḍayiṣyete daṇḍayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdaṇḍayitāsmi daṇḍayitāsvaḥ daṇḍayitāsmaḥ
Seconddaṇḍayitāsi daṇḍayitāsthaḥ daṇḍayitāstha
Thirddaṇḍayitā daṇḍayitārau daṇḍayitāraḥ

Participles

Past Passive Participle
daṇḍita m. n. daṇḍitā f.

Past Active Participle
daṇḍitavat m. n. daṇḍitavatī f.

Present Active Participle
daṇḍayat m. n. daṇḍayantī f.

Present Passive Participle
daṇḍyamāna m. n. daṇḍyamānā f.

Future Active Participle
daṇḍayiṣyat m. n. daṇḍayiṣyantī f.

Future Middle Participle
daṇḍayiṣyamāṇa m. n. daṇḍayiṣyamāṇā f.

Future Passive Participle
daṇḍayitavya m. n. daṇḍayitavyā f.

Future Passive Participle
daṇḍya m. n. daṇḍyā f.

Future Passive Participle
daṇḍanīya m. n. daṇḍanīyā f.

Indeclinable forms

Infinitive
daṇḍayitum

Absolutive
daṇḍayitvā

Periphrastic Perfect
daṇḍayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria