Declension table of ?daṇḍayitavyā

Deva

FeminineSingularDualPlural
Nominativedaṇḍayitavyā daṇḍayitavye daṇḍayitavyāḥ
Vocativedaṇḍayitavye daṇḍayitavye daṇḍayitavyāḥ
Accusativedaṇḍayitavyām daṇḍayitavye daṇḍayitavyāḥ
Instrumentaldaṇḍayitavyayā daṇḍayitavyābhyām daṇḍayitavyābhiḥ
Dativedaṇḍayitavyāyai daṇḍayitavyābhyām daṇḍayitavyābhyaḥ
Ablativedaṇḍayitavyāyāḥ daṇḍayitavyābhyām daṇḍayitavyābhyaḥ
Genitivedaṇḍayitavyāyāḥ daṇḍayitavyayoḥ daṇḍayitavyānām
Locativedaṇḍayitavyāyām daṇḍayitavyayoḥ daṇḍayitavyāsu

Adverb -daṇḍayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria