Declension table of ?daṇḍayiṣyat

Deva

NeuterSingularDualPlural
Nominativedaṇḍayiṣyat daṇḍayiṣyantī daṇḍayiṣyatī daṇḍayiṣyanti
Vocativedaṇḍayiṣyat daṇḍayiṣyantī daṇḍayiṣyatī daṇḍayiṣyanti
Accusativedaṇḍayiṣyat daṇḍayiṣyantī daṇḍayiṣyatī daṇḍayiṣyanti
Instrumentaldaṇḍayiṣyatā daṇḍayiṣyadbhyām daṇḍayiṣyadbhiḥ
Dativedaṇḍayiṣyate daṇḍayiṣyadbhyām daṇḍayiṣyadbhyaḥ
Ablativedaṇḍayiṣyataḥ daṇḍayiṣyadbhyām daṇḍayiṣyadbhyaḥ
Genitivedaṇḍayiṣyataḥ daṇḍayiṣyatoḥ daṇḍayiṣyatām
Locativedaṇḍayiṣyati daṇḍayiṣyatoḥ daṇḍayiṣyatsu

Adverb -daṇḍayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria