तिङन्तावली दण्ड

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमदण्डयति दण्डयतः दण्डयन्ति
मध्यमदण्डयसि दण्डयथः दण्डयथ
उत्तमदण्डयामि दण्डयावः दण्डयामः


कर्मणिएकद्विबहु
प्रथमदण्ड्यते दण्ड्येते दण्ड्यन्ते
मध्यमदण्ड्यसे दण्ड्येथे दण्ड्यध्वे
उत्तमदण्ड्ये दण्ड्यावहे दण्ड्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअदण्डयत् अदण्डयताम् अदण्डयन्
मध्यमअदण्डयः अदण्डयतम् अदण्डयत
उत्तमअदण्डयम् अदण्डयाव अदण्डयाम


कर्मणिएकद्विबहु
प्रथमअदण्ड्यत अदण्ड्येताम् अदण्ड्यन्त
मध्यमअदण्ड्यथाः अदण्ड्येथाम् अदण्ड्यध्वम्
उत्तमअदण्ड्ये अदण्ड्यावहि अदण्ड्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमदण्डयेत् दण्डयेताम् दण्डयेयुः
मध्यमदण्डयेः दण्डयेतम् दण्डयेत
उत्तमदण्डयेयम् दण्डयेव दण्डयेम


कर्मणिएकद्विबहु
प्रथमदण्ड्येत दण्ड्येयाताम् दण्ड्येरन्
मध्यमदण्ड्येथाः दण्ड्येयाथाम् दण्ड्येध्वम्
उत्तमदण्ड्येय दण्ड्येवहि दण्ड्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमदण्डयतु दण्डयताम् दण्डयन्तु
मध्यमदण्डय दण्डयतम् दण्डयत
उत्तमदण्डयानि दण्डयाव दण्डयाम


कर्मणिएकद्विबहु
प्रथमदण्ड्यताम् दण्ड्येताम् दण्ड्यन्ताम्
मध्यमदण्ड्यस्व दण्ड्येथाम् दण्ड्यध्वम्
उत्तमदण्ड्यै दण्ड्यावहै दण्ड्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमदण्डयिष्यति दण्डयिष्यतः दण्डयिष्यन्ति
मध्यमदण्डयिष्यसि दण्डयिष्यथः दण्डयिष्यथ
उत्तमदण्डयिष्यामि दण्डयिष्यावः दण्डयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमदण्डयिष्यते दण्डयिष्येते दण्डयिष्यन्ते
मध्यमदण्डयिष्यसे दण्डयिष्येथे दण्डयिष्यध्वे
उत्तमदण्डयिष्ये दण्डयिष्यावहे दण्डयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमदण्डयिता दण्डयितारौ दण्डयितारः
मध्यमदण्डयितासि दण्डयितास्थः दण्डयितास्थ
उत्तमदण्डयितास्मि दण्डयितास्वः दण्डयितास्मः

कृदन्त

क्त
दण्डित m. n. दण्डिता f.

क्तवतु
दण्डितवत् m. n. दण्डितवती f.

शतृ
दण्डयत् m. n. दण्डयन्ती f.

शानच् कर्मणि
दण्ड्यमान m. n. दण्ड्यमाना f.

लुडादेश पर
दण्डयिष्यत् m. n. दण्डयिष्यन्ती f.

लुडादेश आत्म
दण्डयिष्यमाण m. n. दण्डयिष्यमाणा f.

तव्य
दण्डयितव्य m. n. दण्डयितव्या f.

यत्
दण्ड्य m. n. दण्ड्या f.

अनीयर्
दण्डनीय m. n. दण्डनीया f.

अव्यय

तुमुन्
दण्डयितुम्

क्त्वा
दण्डयित्वा

लिट्
दण्डयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria