Declension table of ?daṇḍitavat

Deva

MasculineSingularDualPlural
Nominativedaṇḍitavān daṇḍitavantau daṇḍitavantaḥ
Vocativedaṇḍitavan daṇḍitavantau daṇḍitavantaḥ
Accusativedaṇḍitavantam daṇḍitavantau daṇḍitavataḥ
Instrumentaldaṇḍitavatā daṇḍitavadbhyām daṇḍitavadbhiḥ
Dativedaṇḍitavate daṇḍitavadbhyām daṇḍitavadbhyaḥ
Ablativedaṇḍitavataḥ daṇḍitavadbhyām daṇḍitavadbhyaḥ
Genitivedaṇḍitavataḥ daṇḍitavatoḥ daṇḍitavatām
Locativedaṇḍitavati daṇḍitavatoḥ daṇḍitavatsu

Compound daṇḍitavat -

Adverb -daṇḍitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria