Declension table of ?daṇḍayat

Deva

MasculineSingularDualPlural
Nominativedaṇḍayan daṇḍayantau daṇḍayantaḥ
Vocativedaṇḍayan daṇḍayantau daṇḍayantaḥ
Accusativedaṇḍayantam daṇḍayantau daṇḍayataḥ
Instrumentaldaṇḍayatā daṇḍayadbhyām daṇḍayadbhiḥ
Dativedaṇḍayate daṇḍayadbhyām daṇḍayadbhyaḥ
Ablativedaṇḍayataḥ daṇḍayadbhyām daṇḍayadbhyaḥ
Genitivedaṇḍayataḥ daṇḍayatoḥ daṇḍayatām
Locativedaṇḍayati daṇḍayatoḥ daṇḍayatsu

Compound daṇḍayat -

Adverb -daṇḍayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria