Declension table of ?daṇḍya

Deva

MasculineSingularDualPlural
Nominativedaṇḍyaḥ daṇḍyau daṇḍyāḥ
Vocativedaṇḍya daṇḍyau daṇḍyāḥ
Accusativedaṇḍyam daṇḍyau daṇḍyān
Instrumentaldaṇḍyena daṇḍyābhyām daṇḍyaiḥ daṇḍyebhiḥ
Dativedaṇḍyāya daṇḍyābhyām daṇḍyebhyaḥ
Ablativedaṇḍyāt daṇḍyābhyām daṇḍyebhyaḥ
Genitivedaṇḍyasya daṇḍyayoḥ daṇḍyānām
Locativedaṇḍye daṇḍyayoḥ daṇḍyeṣu

Compound daṇḍya -

Adverb -daṇḍyam -daṇḍyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria