Declension table of ?daṇḍayiṣyantī

Deva

FeminineSingularDualPlural
Nominativedaṇḍayiṣyantī daṇḍayiṣyantyau daṇḍayiṣyantyaḥ
Vocativedaṇḍayiṣyanti daṇḍayiṣyantyau daṇḍayiṣyantyaḥ
Accusativedaṇḍayiṣyantīm daṇḍayiṣyantyau daṇḍayiṣyantīḥ
Instrumentaldaṇḍayiṣyantyā daṇḍayiṣyantībhyām daṇḍayiṣyantībhiḥ
Dativedaṇḍayiṣyantyai daṇḍayiṣyantībhyām daṇḍayiṣyantībhyaḥ
Ablativedaṇḍayiṣyantyāḥ daṇḍayiṣyantībhyām daṇḍayiṣyantībhyaḥ
Genitivedaṇḍayiṣyantyāḥ daṇḍayiṣyantyoḥ daṇḍayiṣyantīnām
Locativedaṇḍayiṣyantyām daṇḍayiṣyantyoḥ daṇḍayiṣyantīṣu

Compound daṇḍayiṣyanti - daṇḍayiṣyantī -

Adverb -daṇḍayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria