Declension table of ?daṇḍayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedaṇḍayiṣyamāṇā daṇḍayiṣyamāṇe daṇḍayiṣyamāṇāḥ
Vocativedaṇḍayiṣyamāṇe daṇḍayiṣyamāṇe daṇḍayiṣyamāṇāḥ
Accusativedaṇḍayiṣyamāṇām daṇḍayiṣyamāṇe daṇḍayiṣyamāṇāḥ
Instrumentaldaṇḍayiṣyamāṇayā daṇḍayiṣyamāṇābhyām daṇḍayiṣyamāṇābhiḥ
Dativedaṇḍayiṣyamāṇāyai daṇḍayiṣyamāṇābhyām daṇḍayiṣyamāṇābhyaḥ
Ablativedaṇḍayiṣyamāṇāyāḥ daṇḍayiṣyamāṇābhyām daṇḍayiṣyamāṇābhyaḥ
Genitivedaṇḍayiṣyamāṇāyāḥ daṇḍayiṣyamāṇayoḥ daṇḍayiṣyamāṇānām
Locativedaṇḍayiṣyamāṇāyām daṇḍayiṣyamāṇayoḥ daṇḍayiṣyamāṇāsu

Adverb -daṇḍayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria