Declension table of ?daṇḍyamānā

Deva

FeminineSingularDualPlural
Nominativedaṇḍyamānā daṇḍyamāne daṇḍyamānāḥ
Vocativedaṇḍyamāne daṇḍyamāne daṇḍyamānāḥ
Accusativedaṇḍyamānām daṇḍyamāne daṇḍyamānāḥ
Instrumentaldaṇḍyamānayā daṇḍyamānābhyām daṇḍyamānābhiḥ
Dativedaṇḍyamānāyai daṇḍyamānābhyām daṇḍyamānābhyaḥ
Ablativedaṇḍyamānāyāḥ daṇḍyamānābhyām daṇḍyamānābhyaḥ
Genitivedaṇḍyamānāyāḥ daṇḍyamānayoḥ daṇḍyamānānām
Locativedaṇḍyamānāyām daṇḍyamānayoḥ daṇḍyamānāsu

Adverb -daṇḍyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria