Declension table of ?daṇḍayiṣyat

Deva

MasculineSingularDualPlural
Nominativedaṇḍayiṣyan daṇḍayiṣyantau daṇḍayiṣyantaḥ
Vocativedaṇḍayiṣyan daṇḍayiṣyantau daṇḍayiṣyantaḥ
Accusativedaṇḍayiṣyantam daṇḍayiṣyantau daṇḍayiṣyataḥ
Instrumentaldaṇḍayiṣyatā daṇḍayiṣyadbhyām daṇḍayiṣyadbhiḥ
Dativedaṇḍayiṣyate daṇḍayiṣyadbhyām daṇḍayiṣyadbhyaḥ
Ablativedaṇḍayiṣyataḥ daṇḍayiṣyadbhyām daṇḍayiṣyadbhyaḥ
Genitivedaṇḍayiṣyataḥ daṇḍayiṣyatoḥ daṇḍayiṣyatām
Locativedaṇḍayiṣyati daṇḍayiṣyatoḥ daṇḍayiṣyatsu

Compound daṇḍayiṣyat -

Adverb -daṇḍayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria