Declension table of ?daṇḍita

Deva

MasculineSingularDualPlural
Nominativedaṇḍitaḥ daṇḍitau daṇḍitāḥ
Vocativedaṇḍita daṇḍitau daṇḍitāḥ
Accusativedaṇḍitam daṇḍitau daṇḍitān
Instrumentaldaṇḍitena daṇḍitābhyām daṇḍitaiḥ daṇḍitebhiḥ
Dativedaṇḍitāya daṇḍitābhyām daṇḍitebhyaḥ
Ablativedaṇḍitāt daṇḍitābhyām daṇḍitebhyaḥ
Genitivedaṇḍitasya daṇḍitayoḥ daṇḍitānām
Locativedaṇḍite daṇḍitayoḥ daṇḍiteṣu

Compound daṇḍita -

Adverb -daṇḍitam -daṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria