Declension table of ?daṇḍita

Deva

NeuterSingularDualPlural
Nominativedaṇḍitam daṇḍite daṇḍitāni
Vocativedaṇḍita daṇḍite daṇḍitāni
Accusativedaṇḍitam daṇḍite daṇḍitāni
Instrumentaldaṇḍitena daṇḍitābhyām daṇḍitaiḥ
Dativedaṇḍitāya daṇḍitābhyām daṇḍitebhyaḥ
Ablativedaṇḍitāt daṇḍitābhyām daṇḍitebhyaḥ
Genitivedaṇḍitasya daṇḍitayoḥ daṇḍitānām
Locativedaṇḍite daṇḍitayoḥ daṇḍiteṣu

Compound daṇḍita -

Adverb -daṇḍitam -daṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria