Declension table of ?daṇḍayitavya

Deva

NeuterSingularDualPlural
Nominativedaṇḍayitavyam daṇḍayitavye daṇḍayitavyāni
Vocativedaṇḍayitavya daṇḍayitavye daṇḍayitavyāni
Accusativedaṇḍayitavyam daṇḍayitavye daṇḍayitavyāni
Instrumentaldaṇḍayitavyena daṇḍayitavyābhyām daṇḍayitavyaiḥ
Dativedaṇḍayitavyāya daṇḍayitavyābhyām daṇḍayitavyebhyaḥ
Ablativedaṇḍayitavyāt daṇḍayitavyābhyām daṇḍayitavyebhyaḥ
Genitivedaṇḍayitavyasya daṇḍayitavyayoḥ daṇḍayitavyānām
Locativedaṇḍayitavye daṇḍayitavyayoḥ daṇḍayitavyeṣu

Compound daṇḍayitavya -

Adverb -daṇḍayitavyam -daṇḍayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria