Conjugation tables of bhaṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstbhaṣāmi bhaṣāvaḥ bhaṣāmaḥ
Secondbhaṣasi bhaṣathaḥ bhaṣatha
Thirdbhaṣati bhaṣataḥ bhaṣanti


PassiveSingularDualPlural
Firstbhaṣye bhaṣyāvahe bhaṣyāmahe
Secondbhaṣyase bhaṣyethe bhaṣyadhve
Thirdbhaṣyate bhaṣyete bhaṣyante


Imperfect

ActiveSingularDualPlural
Firstabhaṣam abhaṣāva abhaṣāma
Secondabhaṣaḥ abhaṣatam abhaṣata
Thirdabhaṣat abhaṣatām abhaṣan


PassiveSingularDualPlural
Firstabhaṣye abhaṣyāvahi abhaṣyāmahi
Secondabhaṣyathāḥ abhaṣyethām abhaṣyadhvam
Thirdabhaṣyata abhaṣyetām abhaṣyanta


Optative

ActiveSingularDualPlural
Firstbhaṣeyam bhaṣeva bhaṣema
Secondbhaṣeḥ bhaṣetam bhaṣeta
Thirdbhaṣet bhaṣetām bhaṣeyuḥ


PassiveSingularDualPlural
Firstbhaṣyeya bhaṣyevahi bhaṣyemahi
Secondbhaṣyethāḥ bhaṣyeyāthām bhaṣyedhvam
Thirdbhaṣyeta bhaṣyeyātām bhaṣyeran


Imperative

ActiveSingularDualPlural
Firstbhaṣāṇi bhaṣāva bhaṣāma
Secondbhaṣa bhaṣatam bhaṣata
Thirdbhaṣatu bhaṣatām bhaṣantu


PassiveSingularDualPlural
Firstbhaṣyai bhaṣyāvahai bhaṣyāmahai
Secondbhaṣyasva bhaṣyethām bhaṣyadhvam
Thirdbhaṣyatām bhaṣyetām bhaṣyantām


Future

ActiveSingularDualPlural
Firstbhakṣyāmi bhakṣyāvaḥ bhakṣyāmaḥ
Secondbhakṣyasi bhakṣyathaḥ bhakṣyatha
Thirdbhakṣyati bhakṣyataḥ bhakṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstbhaṣṭāsmi bhaṣṭāsvaḥ bhaṣṭāsmaḥ
Secondbhaṣṭāsi bhaṣṭāsthaḥ bhaṣṭāstha
Thirdbhaṣṭā bhaṣṭārau bhaṣṭāraḥ


Perfect

ActiveSingularDualPlural
Firstbabhāṣa babhaṣa babhaṣiva babhaṣima
Secondbabhaṣitha babhaṣathuḥ babhaṣa
Thirdbabhāṣa babhaṣatuḥ babhaṣuḥ


Benedictive

ActiveSingularDualPlural
Firstbhaṣyāsam bhaṣyāsva bhaṣyāsma
Secondbhaṣyāḥ bhaṣyāstam bhaṣyāsta
Thirdbhaṣyāt bhaṣyāstām bhaṣyāsuḥ

Participles

Past Passive Participle
bhaṣṭa m. n. bhaṣṭā f.

Past Active Participle
bhaṣṭavat m. n. bhaṣṭavatī f.

Present Active Participle
bhaṣat m. n. bhaṣantī f.

Present Passive Participle
bhaṣyamāṇa m. n. bhaṣyamāṇā f.

Future Active Participle
bhakṣyat m. n. bhakṣyantī f.

Future Passive Participle
bhaṣṭavya m. n. bhaṣṭavyā f.

Future Passive Participle
bhāṣya m. n. bhāṣyā f.

Future Passive Participle
bhaṣaṇīya m. n. bhaṣaṇīyā f.

Perfect Active Participle
babhaṣvas m. n. babhaṣuṣī f.

Indeclinable forms

Infinitive
bhaṣṭum

Absolutive
bhaṣṭvā

Absolutive
-bhaṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria