Declension table of ?babhaṣvas

Deva

NeuterSingularDualPlural
Nominativebabhaṣvat babhaṣuṣī babhaṣvāṃsi
Vocativebabhaṣvat babhaṣuṣī babhaṣvāṃsi
Accusativebabhaṣvat babhaṣuṣī babhaṣvāṃsi
Instrumentalbabhaṣuṣā babhaṣvadbhyām babhaṣvadbhiḥ
Dativebabhaṣuṣe babhaṣvadbhyām babhaṣvadbhyaḥ
Ablativebabhaṣuṣaḥ babhaṣvadbhyām babhaṣvadbhyaḥ
Genitivebabhaṣuṣaḥ babhaṣuṣoḥ babhaṣuṣām
Locativebabhaṣuṣi babhaṣuṣoḥ babhaṣvatsu

Compound babhaṣvat -

Adverb -babhaṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria