Declension table of ?bhaṣaṇīya

Deva

MasculineSingularDualPlural
Nominativebhaṣaṇīyaḥ bhaṣaṇīyau bhaṣaṇīyāḥ
Vocativebhaṣaṇīya bhaṣaṇīyau bhaṣaṇīyāḥ
Accusativebhaṣaṇīyam bhaṣaṇīyau bhaṣaṇīyān
Instrumentalbhaṣaṇīyena bhaṣaṇīyābhyām bhaṣaṇīyaiḥ bhaṣaṇīyebhiḥ
Dativebhaṣaṇīyāya bhaṣaṇīyābhyām bhaṣaṇīyebhyaḥ
Ablativebhaṣaṇīyāt bhaṣaṇīyābhyām bhaṣaṇīyebhyaḥ
Genitivebhaṣaṇīyasya bhaṣaṇīyayoḥ bhaṣaṇīyānām
Locativebhaṣaṇīye bhaṣaṇīyayoḥ bhaṣaṇīyeṣu

Compound bhaṣaṇīya -

Adverb -bhaṣaṇīyam -bhaṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria