Declension table of ?bhaṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativebhaṣyamāṇaḥ bhaṣyamāṇau bhaṣyamāṇāḥ
Vocativebhaṣyamāṇa bhaṣyamāṇau bhaṣyamāṇāḥ
Accusativebhaṣyamāṇam bhaṣyamāṇau bhaṣyamāṇān
Instrumentalbhaṣyamāṇena bhaṣyamāṇābhyām bhaṣyamāṇaiḥ bhaṣyamāṇebhiḥ
Dativebhaṣyamāṇāya bhaṣyamāṇābhyām bhaṣyamāṇebhyaḥ
Ablativebhaṣyamāṇāt bhaṣyamāṇābhyām bhaṣyamāṇebhyaḥ
Genitivebhaṣyamāṇasya bhaṣyamāṇayoḥ bhaṣyamāṇānām
Locativebhaṣyamāṇe bhaṣyamāṇayoḥ bhaṣyamāṇeṣu

Compound bhaṣyamāṇa -

Adverb -bhaṣyamāṇam -bhaṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria