Declension table of ?bhaṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebhaṣyamāṇā bhaṣyamāṇe bhaṣyamāṇāḥ
Vocativebhaṣyamāṇe bhaṣyamāṇe bhaṣyamāṇāḥ
Accusativebhaṣyamāṇām bhaṣyamāṇe bhaṣyamāṇāḥ
Instrumentalbhaṣyamāṇayā bhaṣyamāṇābhyām bhaṣyamāṇābhiḥ
Dativebhaṣyamāṇāyai bhaṣyamāṇābhyām bhaṣyamāṇābhyaḥ
Ablativebhaṣyamāṇāyāḥ bhaṣyamāṇābhyām bhaṣyamāṇābhyaḥ
Genitivebhaṣyamāṇāyāḥ bhaṣyamāṇayoḥ bhaṣyamāṇānām
Locativebhaṣyamāṇāyām bhaṣyamāṇayoḥ bhaṣyamāṇāsu

Adverb -bhaṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria