Declension table of ?bhakṣyat

Deva

NeuterSingularDualPlural
Nominativebhakṣyat bhakṣyantī bhakṣyatī bhakṣyanti
Vocativebhakṣyat bhakṣyantī bhakṣyatī bhakṣyanti
Accusativebhakṣyat bhakṣyantī bhakṣyatī bhakṣyanti
Instrumentalbhakṣyatā bhakṣyadbhyām bhakṣyadbhiḥ
Dativebhakṣyate bhakṣyadbhyām bhakṣyadbhyaḥ
Ablativebhakṣyataḥ bhakṣyadbhyām bhakṣyadbhyaḥ
Genitivebhakṣyataḥ bhakṣyatoḥ bhakṣyatām
Locativebhakṣyati bhakṣyatoḥ bhakṣyatsu

Adverb -bhakṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria