Declension table of ?babhaṣvas

Deva

MasculineSingularDualPlural
Nominativebabhaṣvān babhaṣvāṃsau babhaṣvāṃsaḥ
Vocativebabhaṣvan babhaṣvāṃsau babhaṣvāṃsaḥ
Accusativebabhaṣvāṃsam babhaṣvāṃsau babhaṣuṣaḥ
Instrumentalbabhaṣuṣā babhaṣvadbhyām babhaṣvadbhiḥ
Dativebabhaṣuṣe babhaṣvadbhyām babhaṣvadbhyaḥ
Ablativebabhaṣuṣaḥ babhaṣvadbhyām babhaṣvadbhyaḥ
Genitivebabhaṣuṣaḥ babhaṣuṣoḥ babhaṣuṣām
Locativebabhaṣuṣi babhaṣuṣoḥ babhaṣvatsu

Compound babhaṣvat -

Adverb -babhaṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria