Declension table of ?bhaṣṭavya

Deva

MasculineSingularDualPlural
Nominativebhaṣṭavyaḥ bhaṣṭavyau bhaṣṭavyāḥ
Vocativebhaṣṭavya bhaṣṭavyau bhaṣṭavyāḥ
Accusativebhaṣṭavyam bhaṣṭavyau bhaṣṭavyān
Instrumentalbhaṣṭavyena bhaṣṭavyābhyām bhaṣṭavyaiḥ bhaṣṭavyebhiḥ
Dativebhaṣṭavyāya bhaṣṭavyābhyām bhaṣṭavyebhyaḥ
Ablativebhaṣṭavyāt bhaṣṭavyābhyām bhaṣṭavyebhyaḥ
Genitivebhaṣṭavyasya bhaṣṭavyayoḥ bhaṣṭavyānām
Locativebhaṣṭavye bhaṣṭavyayoḥ bhaṣṭavyeṣu

Compound bhaṣṭavya -

Adverb -bhaṣṭavyam -bhaṣṭavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria