Declension table of ?babhaṣuṣī

Deva

FeminineSingularDualPlural
Nominativebabhaṣuṣī babhaṣuṣyau babhaṣuṣyaḥ
Vocativebabhaṣuṣi babhaṣuṣyau babhaṣuṣyaḥ
Accusativebabhaṣuṣīm babhaṣuṣyau babhaṣuṣīḥ
Instrumentalbabhaṣuṣyā babhaṣuṣībhyām babhaṣuṣībhiḥ
Dativebabhaṣuṣyai babhaṣuṣībhyām babhaṣuṣībhyaḥ
Ablativebabhaṣuṣyāḥ babhaṣuṣībhyām babhaṣuṣībhyaḥ
Genitivebabhaṣuṣyāḥ babhaṣuṣyoḥ babhaṣuṣīṇām
Locativebabhaṣuṣyām babhaṣuṣyoḥ babhaṣuṣīṣu

Compound babhaṣuṣi - babhaṣuṣī -

Adverb -babhaṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria