Declension table of ?bhaṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativebhaṣaṇīyā bhaṣaṇīye bhaṣaṇīyāḥ
Vocativebhaṣaṇīye bhaṣaṇīye bhaṣaṇīyāḥ
Accusativebhaṣaṇīyām bhaṣaṇīye bhaṣaṇīyāḥ
Instrumentalbhaṣaṇīyayā bhaṣaṇīyābhyām bhaṣaṇīyābhiḥ
Dativebhaṣaṇīyāyai bhaṣaṇīyābhyām bhaṣaṇīyābhyaḥ
Ablativebhaṣaṇīyāyāḥ bhaṣaṇīyābhyām bhaṣaṇīyābhyaḥ
Genitivebhaṣaṇīyāyāḥ bhaṣaṇīyayoḥ bhaṣaṇīyānām
Locativebhaṣaṇīyāyām bhaṣaṇīyayoḥ bhaṣaṇīyāsu

Adverb -bhaṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria