Declension table of ?bhaṣṭavat

Deva

MasculineSingularDualPlural
Nominativebhaṣṭavān bhaṣṭavantau bhaṣṭavantaḥ
Vocativebhaṣṭavan bhaṣṭavantau bhaṣṭavantaḥ
Accusativebhaṣṭavantam bhaṣṭavantau bhaṣṭavataḥ
Instrumentalbhaṣṭavatā bhaṣṭavadbhyām bhaṣṭavadbhiḥ
Dativebhaṣṭavate bhaṣṭavadbhyām bhaṣṭavadbhyaḥ
Ablativebhaṣṭavataḥ bhaṣṭavadbhyām bhaṣṭavadbhyaḥ
Genitivebhaṣṭavataḥ bhaṣṭavatoḥ bhaṣṭavatām
Locativebhaṣṭavati bhaṣṭavatoḥ bhaṣṭavatsu

Compound bhaṣṭavat -

Adverb -bhaṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria