Declension table of ?bhaṣaṇīya

Deva

NeuterSingularDualPlural
Nominativebhaṣaṇīyam bhaṣaṇīye bhaṣaṇīyāni
Vocativebhaṣaṇīya bhaṣaṇīye bhaṣaṇīyāni
Accusativebhaṣaṇīyam bhaṣaṇīye bhaṣaṇīyāni
Instrumentalbhaṣaṇīyena bhaṣaṇīyābhyām bhaṣaṇīyaiḥ
Dativebhaṣaṇīyāya bhaṣaṇīyābhyām bhaṣaṇīyebhyaḥ
Ablativebhaṣaṇīyāt bhaṣaṇīyābhyām bhaṣaṇīyebhyaḥ
Genitivebhaṣaṇīyasya bhaṣaṇīyayoḥ bhaṣaṇīyānām
Locativebhaṣaṇīye bhaṣaṇīyayoḥ bhaṣaṇīyeṣu

Compound bhaṣaṇīya -

Adverb -bhaṣaṇīyam -bhaṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria