Declension table of ?bhaṣṭa

Deva

NeuterSingularDualPlural
Nominativebhaṣṭam bhaṣṭe bhaṣṭāni
Vocativebhaṣṭa bhaṣṭe bhaṣṭāni
Accusativebhaṣṭam bhaṣṭe bhaṣṭāni
Instrumentalbhaṣṭena bhaṣṭābhyām bhaṣṭaiḥ
Dativebhaṣṭāya bhaṣṭābhyām bhaṣṭebhyaḥ
Ablativebhaṣṭāt bhaṣṭābhyām bhaṣṭebhyaḥ
Genitivebhaṣṭasya bhaṣṭayoḥ bhaṣṭānām
Locativebhaṣṭe bhaṣṭayoḥ bhaṣṭeṣu

Compound bhaṣṭa -

Adverb -bhaṣṭam -bhaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria