Declension table of bhāṣya

Deva

MasculineSingularDualPlural
Nominativebhāṣyaḥ bhāṣyau bhāṣyāḥ
Vocativebhāṣya bhāṣyau bhāṣyāḥ
Accusativebhāṣyam bhāṣyau bhāṣyān
Instrumentalbhāṣyeṇa bhāṣyābhyām bhāṣyaiḥ bhāṣyebhiḥ
Dativebhāṣyāya bhāṣyābhyām bhāṣyebhyaḥ
Ablativebhāṣyāt bhāṣyābhyām bhāṣyebhyaḥ
Genitivebhāṣyasya bhāṣyayoḥ bhāṣyāṇām
Locativebhāṣye bhāṣyayoḥ bhāṣyeṣu

Compound bhāṣya -

Adverb -bhāṣyam -bhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria