तिङन्तावली भष्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमभषति भषतः भषन्ति
मध्यमभषसि भषथः भषथ
उत्तमभषामि भषावः भषामः


कर्मणिएकद्विबहु
प्रथमभष्यते भष्येते भष्यन्ते
मध्यमभष्यसे भष्येथे भष्यध्वे
उत्तमभष्ये भष्यावहे भष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअभषत् अभषताम् अभषन्
मध्यमअभषः अभषतम् अभषत
उत्तमअभषम् अभषाव अभषाम


कर्मणिएकद्विबहु
प्रथमअभष्यत अभष्येताम् अभष्यन्त
मध्यमअभष्यथाः अभष्येथाम् अभष्यध्वम्
उत्तमअभष्ये अभष्यावहि अभष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमभषेत् भषेताम् भषेयुः
मध्यमभषेः भषेतम् भषेत
उत्तमभषेयम् भषेव भषेम


कर्मणिएकद्विबहु
प्रथमभष्येत भष्येयाताम् भष्येरन्
मध्यमभष्येथाः भष्येयाथाम् भष्येध्वम्
उत्तमभष्येय भष्येवहि भष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमभषतु भषताम् भषन्तु
मध्यमभष भषतम् भषत
उत्तमभषाणि भषाव भषाम


कर्मणिएकद्विबहु
प्रथमभष्यताम् भष्येताम् भष्यन्ताम्
मध्यमभष्यस्व भष्येथाम् भष्यध्वम्
उत्तमभष्यै भष्यावहै भष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमभक्ष्यति भक्ष्यतः भक्ष्यन्ति
मध्यमभक्ष्यसि भक्ष्यथः भक्ष्यथ
उत्तमभक्ष्यामि भक्ष्यावः भक्ष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमभष्टा भष्टारौ भष्टारः
मध्यमभष्टासि भष्टास्थः भष्टास्थ
उत्तमभष्टास्मि भष्टास्वः भष्टास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमबभाष बभषतुः बभषुः
मध्यमबभषिथ बभषथुः बभष
उत्तमबभाष बभष बभषिव बभषिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमभष्यात् भष्यास्ताम् भष्यासुः
मध्यमभष्याः भष्यास्तम् भष्यास्त
उत्तमभष्यासम् भष्यास्व भष्यास्म

कृदन्त

क्त
भष्ट m. n. भष्टा f.

क्तवतु
भष्टवत् m. n. भष्टवती f.

शतृ
भषत् m. n. भषन्ती f.

शानच् कर्मणि
भष्यमाण m. n. भष्यमाणा f.

लुडादेश पर
भक्ष्यत् m. n. भक्ष्यन्ती f.

यत्
भष्टव्य m. n. भष्टव्या f.

यत्
भाष्य m. n. भाष्या f.

अनीयर्
भषणीय m. n. भषणीया f.

लिडादेश पर
बभष्वस् m. n. बभषुषी f.

अव्यय

तुमुन्
भष्टुम्

क्त्वा
भष्ट्वा

ल्यप्
॰भष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria