Conjugation tables of akṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstakṣṇomi akṣṇuvaḥ akṣṇumaḥ
Secondakṣṇoṣi akṣṇuthaḥ akṣṇutha
Thirdakṣṇoti akṣṇutaḥ akṣṇuvanti


PassiveSingularDualPlural
Firstakṣye akṣyāvahe akṣyāmahe
Secondakṣyase akṣyethe akṣyadhve
Thirdakṣyate akṣyete akṣyante


Imperfect

ActiveSingularDualPlural
Firstākṣṇavam ākṣṇuva ākṣṇuma
Secondākṣṇoḥ ākṣṇutam ākṣṇuta
Thirdākṣṇot ākṣṇutām ākṣṇuvan


PassiveSingularDualPlural
Firstākṣye ākṣyāvahi ākṣyāmahi
Secondākṣyathāḥ ākṣyethām ākṣyadhvam
Thirdākṣyata ākṣyetām ākṣyanta


Optative

ActiveSingularDualPlural
Firstakṣṇuyām akṣṇuyāva akṣṇuyāma
Secondakṣṇuyāḥ akṣṇuyātam akṣṇuyāta
Thirdakṣṇuyāt akṣṇuyātām akṣṇuyuḥ


PassiveSingularDualPlural
Firstakṣyeya akṣyevahi akṣyemahi
Secondakṣyethāḥ akṣyeyāthām akṣyedhvam
Thirdakṣyeta akṣyeyātām akṣyeran


Imperative

ActiveSingularDualPlural
Firstakṣṇavāni akṣṇavāva akṣṇavāma
Secondakṣṇuhi akṣṇutam akṣṇuta
Thirdakṣṇotu akṣṇutām akṣṇuvantu


PassiveSingularDualPlural
Firstakṣyai akṣyāvahai akṣyāmahai
Secondakṣyasva akṣyethām akṣyadhvam
Thirdakṣyatām akṣyetām akṣyantām


Future

ActiveSingularDualPlural
Firstakṣyāmi akṣiṣyāmi akṣyāvaḥ akṣiṣyāvaḥ akṣyāmaḥ akṣiṣyāmaḥ
Secondakṣyasi akṣiṣyasi akṣyathaḥ akṣiṣyathaḥ akṣyatha akṣiṣyatha
Thirdakṣyati akṣiṣyati akṣyataḥ akṣiṣyataḥ akṣyanti akṣiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstaṣṭāsmi akṣitāsmi aṣṭāsvaḥ akṣitāsvaḥ aṣṭāsmaḥ akṣitāsmaḥ
Secondaṣṭāsi akṣitāsi aṣṭāsthaḥ akṣitāsthaḥ aṣṭāstha akṣitāstha
Thirdaṣṭā akṣitā aṣṭārau akṣitārau aṣṭāraḥ akṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstānakṣa ānakṣiva ānakṣima
Secondānaṣṭha ānakṣitha ānakṣathuḥ ānakṣa
Thirdānakṣa ānakṣatuḥ ānakṣuḥ


Aorist

ActiveSingularDualPlural
Firstākṣiṣam ākṣiṣva ākṣiṣma
Secondākṣīḥ ākṣiṣṭam ākṣiṣṭa
Thirdākṣīt ākṣiṣṭām ākṣiṣuḥ


MiddleSingularDualPlural
Firstākṣiṣi ākṣiṣvahi ākṣiṣmahi
Secondākṣiṣṭhāḥ ākṣiṣāthām ākṣidhvam
Thirdākṣiṣṭa ākṣiṣātām ākṣiṣata


Injunctive

ActiveSingularDualPlural
Firstakṣiṣam akṣiṣva akṣiṣma
Secondakṣīḥ akṣiṣṭam akṣiṣṭa
Thirdakṣīt akṣiṣṭām akṣiṣuḥ


MiddleSingularDualPlural
Firstakṣiṣi akṣiṣvahi akṣiṣmahi
Secondakṣiṣṭhāḥ akṣiṣāthām akṣidhvam
Thirdakṣiṣṭa akṣiṣātām akṣiṣata


Benedictive

ActiveSingularDualPlural
Firstakṣyāsam akṣyāsva akṣyāsma
Secondakṣyāḥ akṣyāstam akṣyāsta
Thirdakṣyāt akṣyāstām akṣyāsuḥ

Participles

Present Active Participle
akṣṇuvat m. n. akṣṇuvatī f.

Present Passive Participle
akṣyamāṇa m. n. akṣyamāṇā f.

Future Active Participle
akṣyat m. n. akṣyantī f.

Future Active Participle
akṣiṣyat m. n. akṣiṣyantī f.

Future Passive Participle
aṣṭavya m. n. aṣṭavyā f.

Future Passive Participle
akṣitavya m. n. akṣitavyā f.

Future Passive Participle
akṣya m. n. akṣyā f.

Future Passive Participle
akṣaṇīya m. n. akṣaṇīyā f.

Perfect Active Participle
ānakṣvas m. n. ānakṣuṣī f.

Indeclinable forms

Infinitive
aṣṭum

Infinitive
akṣitum

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria