Declension table of ?akṣiṣyat

Deva

NeuterSingularDualPlural
Nominativeakṣiṣyat akṣiṣyantī akṣiṣyatī akṣiṣyanti
Vocativeakṣiṣyat akṣiṣyantī akṣiṣyatī akṣiṣyanti
Accusativeakṣiṣyat akṣiṣyantī akṣiṣyatī akṣiṣyanti
Instrumentalakṣiṣyatā akṣiṣyadbhyām akṣiṣyadbhiḥ
Dativeakṣiṣyate akṣiṣyadbhyām akṣiṣyadbhyaḥ
Ablativeakṣiṣyataḥ akṣiṣyadbhyām akṣiṣyadbhyaḥ
Genitiveakṣiṣyataḥ akṣiṣyatoḥ akṣiṣyatām
Locativeakṣiṣyati akṣiṣyatoḥ akṣiṣyatsu

Adverb -akṣiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria