तिङन्तावली अक्ष्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमअक्ष्णोति अक्ष्णुतः अक्ष्णुवन्ति
मध्यमअक्ष्णोषि अक्ष्णुथः अक्ष्णुथ
उत्तमअक्ष्णोमि अक्ष्णुवः अक्ष्णुमः


कर्मणिएकद्विबहु
प्रथमअक्ष्यते अक्ष्येते अक्ष्यन्ते
मध्यमअक्ष्यसे अक्ष्येथे अक्ष्यध्वे
उत्तमअक्ष्ये अक्ष्यावहे अक्ष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआक्ष्णोत् आक्ष्णुताम् आक्ष्णुवन्
मध्यमआक्ष्णोः आक्ष्णुतम् आक्ष्णुत
उत्तमआक्ष्णवम् आक्ष्णुव आक्ष्णुम


कर्मणिएकद्विबहु
प्रथमआक्ष्यत आक्ष्येताम् आक्ष्यन्त
मध्यमआक्ष्यथाः आक्ष्येथाम् आक्ष्यध्वम्
उत्तमआक्ष्ये आक्ष्यावहि आक्ष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअक्ष्णुयात् अक्ष्णुयाताम् अक्ष्णुयुः
मध्यमअक्ष्णुयाः अक्ष्णुयातम् अक्ष्णुयात
उत्तमअक्ष्णुयाम् अक्ष्णुयाव अक्ष्णुयाम


कर्मणिएकद्विबहु
प्रथमअक्ष्येत अक्ष्येयाताम् अक्ष्येरन्
मध्यमअक्ष्येथाः अक्ष्येयाथाम् अक्ष्येध्वम्
उत्तमअक्ष्येय अक्ष्येवहि अक्ष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअक्ष्णोतु अक्ष्णुताम् अक्ष्णुवन्तु
मध्यमअक्ष्णुहि अक्ष्णुतम् अक्ष्णुत
उत्तमअक्ष्णवानि अक्ष्णवाव अक्ष्णवाम


कर्मणिएकद्विबहु
प्रथमअक्ष्यताम् अक्ष्येताम् अक्ष्यन्ताम्
मध्यमअक्ष्यस्व अक्ष्येथाम् अक्ष्यध्वम्
उत्तमअक्ष्यै अक्ष्यावहै अक्ष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअक्ष्यति अक्षिष्यति अक्ष्यतः अक्षिष्यतः अक्ष्यन्ति अक्षिष्यन्ति
मध्यमअक्ष्यसि अक्षिष्यसि अक्ष्यथः अक्षिष्यथः अक्ष्यथ अक्षिष्यथ
उत्तमअक्ष्यामि अक्षिष्यामि अक्ष्यावः अक्षिष्यावः अक्ष्यामः अक्षिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमअष्टा अक्षिता अष्टारौ अक्षितारौ अष्टारः अक्षितारः
मध्यमअष्टासि अक्षितासि अष्टास्थः अक्षितास्थः अष्टास्थ अक्षितास्थ
उत्तमअष्टास्मि अक्षितास्मि अष्टास्वः अक्षितास्वः अष्टास्मः अक्षितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमआनक्ष आनक्षतुः आनक्षुः
मध्यमआनष्ठ आनक्षिथ आनक्षथुः आनक्ष
उत्तमआनक्ष आनक्षिव आनक्षिम


लुङ्

परस्मैपदेएकद्विबहु
प्रथमआक्षीत् आक्षिष्टाम् आक्षिषुः
मध्यमआक्षीः आक्षिष्टम् आक्षिष्ट
उत्तमआक्षिषम् आक्षिष्व आक्षिष्म


आत्मनेपदेएकद्विबहु
प्रथमआक्षिष्ट आक्षिषाताम् आक्षिषत
मध्यमआक्षिष्ठाः आक्षिषाथाम् आक्षिध्वम्
उत्तमआक्षिषि आक्षिष्वहि आक्षिष्महि


आगमाभावयुक्तलुङ्

परस्मैपदेएकद्विबहु
प्रथमअक्षीत् अक्षिष्टाम् अक्षिषुः
मध्यमअक्षीः अक्षिष्टम् अक्षिष्ट
उत्तमअक्षिषम् अक्षिष्व अक्षिष्म


आत्मनेपदेएकद्विबहु
प्रथमअक्षिष्ट अक्षिषाताम् अक्षिषत
मध्यमअक्षिष्ठाः अक्षिषाथाम् अक्षिध्वम्
उत्तमअक्षिषि अक्षिष्वहि अक्षिष्महि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमअक्ष्यात् अक्ष्यास्ताम् अक्ष्यासुः
मध्यमअक्ष्याः अक्ष्यास्तम् अक्ष्यास्त
उत्तमअक्ष्यासम् अक्ष्यास्व अक्ष्यास्म

कृदन्त

शतृ
अक्ष्णुवत् m. n. अक्ष्णुवती f.

शानच् कर्मणि
अक्ष्यमाण m. n. अक्ष्यमाणा f.

लुडादेश पर
अक्ष्यत् m. n. अक्ष्यन्ती f.

लुडादेश पर
अक्षिष्यत् m. n. अक्षिष्यन्ती f.

यत्
अष्टव्य m. n. अष्टव्या f.

तव्य
अक्षितव्य m. n. अक्षितव्या f.

यत्
अक्ष्य m. n. अक्ष्या f.

अनीयर्
अक्षणीय m. n. अक्षणीया f.

लिडादेश पर
आनक्ष्वस् m. n. आनक्षुषी f.

अव्यय

तुमुन्
अष्टुम्

तुमुन्
अक्षितुम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria