Declension table of ?akṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeakṣyamāṇā akṣyamāṇe akṣyamāṇāḥ
Vocativeakṣyamāṇe akṣyamāṇe akṣyamāṇāḥ
Accusativeakṣyamāṇām akṣyamāṇe akṣyamāṇāḥ
Instrumentalakṣyamāṇayā akṣyamāṇābhyām akṣyamāṇābhiḥ
Dativeakṣyamāṇāyai akṣyamāṇābhyām akṣyamāṇābhyaḥ
Ablativeakṣyamāṇāyāḥ akṣyamāṇābhyām akṣyamāṇābhyaḥ
Genitiveakṣyamāṇāyāḥ akṣyamāṇayoḥ akṣyamāṇānām
Locativeakṣyamāṇāyām akṣyamāṇayoḥ akṣyamāṇāsu

Adverb -akṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria